Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] mipam 2 mirikavanam 1 misatyasau 1 misra 8 misragahane 1 misrah 1 misraka 3 | Frequency [« »] 8 matuh 8 matuhsvasa 8 matupo 8 misra 8 mitra 8 mo 8 mrrgah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances misra |
Ps, chap., par.
1 1, 1, 30 | ūna-artha-kalaha-nipuṇa-miśra-ślakṣṇaiḥ (*2,1.31) iti 2 2, 1, 31 | sama-ūnārtha-kalaha-nipuṇa-miśra-ślakṣṇaiḥ || PS_2,1.31 ||~ _____ 3 2, 1, 31 | sama ūnārtha kalaha nipuṇa miśra ślakṣṇa ity etaiḥ saha tr̥tīyāntaṃ 4 2, 1, 31 | vāṅnipuṇaḥ /~ācāranipuṇaḥ /~miśra - guḍamiśraḥ /~tilamiśraḥ /~ 5 3, 1, 21 | muṇḍa-miśra-ślakṣṇa-lavaṇa-vrata-vastra- 6 3, 1, 21 | START JKv_3,1.21:~ muṇḍa miśra ślakṣṇa lavaṇa vrata vastra 7 6, 2, 154| tr̥tīyā iti vartate /~miśra ity etad uttarapadam anupasargaṃ 8 6, 3, 56 | START JKv_6,3.56:~ ghoṣa miśra śabda ity eteṣu ca+uttarapadeṣu