Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] matubarthikah 1 matubbadhanartham 1 matubvatve 1 matuh 8 matuhpiturbhyamanyatarasyam 1 matuhsvasa 8 matula 2 | Frequency [« »] 8 manas 8 mas 8 matih 8 matuh 8 matuhsvasa 8 matupo 8 misra | Jayaditya & Vamana Kasikavrtti IntraText - Concordances matuh |
Ps, chap., par.
1 1, 3, 46| pratijānīte /~anādhyāne iti kim ? mātuḥ sañjānāti /~pituḥ sañjānāti /~ 2 2, 3, 52| bhavati /~mātur adhyeti /~mātuḥ samarati /~sarpiṣo dyate /~ 3 4, 2, 36| pituḥ pitā pitāmahaḥ /~mātuḥ pitā mātāmahaḥ /~mātari 4 6, 3, 24| ṣatvam /~yadā tu aluk tadā mātuḥ piturbhyam anyatarasyām (* 5 8, 2, 24| dīrghe sati rūpam etat /~mātuḥ, pituḥ iti r̥ta ut (*6,1. 6 8, 3, 41| karoti /~vāyuḥ karoti /~mātuḥ karoti, pituḥ karoti, atra 7 8, 3, 85| pituḥṣvasā, pituḥsvasā /~mātuḥ pituḥ iti rephāntayor etad 8 8, 3, 85| ity eva, vākye mā bhūt /~mātuḥ svasā ity eva nityaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~