Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] mahamnllunati 1 mahams 1 mahamukhah 1 mahan 8 mahanada 1 mahanagaram 1 mahanamikah 1 | Frequency [« »] 8 liha 8 linga 8 maghavan 8 mahan 8 mala 8 manas 8 mas | Jayaditya & Vamana Kasikavrtti IntraText - Concordances mahan |
Ps, chap., par.
1 3, 3, 41| anityakāyaḥ /~upasamādhāne - mahān gomayanikāyaḥ /~eteṣu iti 2 3, 3, 41| iha kasmān na bhavati mahān kāṣṭhanicayaḥ ? bahutvam 3 6, 2, 38| mahān vrīhy-aparāhṇa-gr̥ṣṭi-iṣvāsa- 4 6, 2, 38| dvandve iti nivr̥ttam /~mahān ity etat pūrvapadaṃ vrīhi 5 6, 3, 46| samānādhikaraṇagrahaṇaṃ vaktavyam /~amahān mahān sampanno mahadbhūtaścandramāḥ 6 6, 4, 10| yaśāṃsi /~mahataḥ svalvapi - mahān, mahāntau, mahāntaḥ /~asambuddhau 7 6, 4, 10| iti kim ? he śreyan /~he mahan //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8 8, 3, 30| bhavān sāye /~mahāntsāye, mahān sāye /~dhuṭaḥ cartvasya