Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] maghava 3 maghavabhih 1 maghavabhyam 1 maghavan 8 maghavanah 2 maghavanam 2 maghavanamimahe 1 | Frequency [« »] 8 lid 8 liha 8 linga 8 maghavan 8 mahan 8 mala 8 manas | Jayaditya & Vamana Kasikavrtti IntraText - Concordances maghavan |
Ps, chap., par.
1 1, 2, 37 | gautamabruvāṇa śvaḥ sutyāmāgaccha maghavan /~atra subrahmaṇyom ity 2 1, 2, 37 | anudāttām /~śvaḥ sutyāmāgaccha maghavan iti śvaḥ-śabda udāttaḥ sutyām 3 1, 2, 37 | udāttau /~antyo 'nudattaḥ /~maghavan iti padāt paramāmantritaṃ 4 6, 4, 128| START JKv_6,4.128:~ maghavan ity etasya aṅgasya bahulaṃ 5 6, 4, 128| ity ayam ādeśo bhavati /~maghavān, maghavantau, maghavantaḥ /~ 6 6, 4, 133| JKv_6,4.133:~ śvan yuvan maghavan ity eteṣām aṅgānām ataddhite 7 7, 4, 37 | ākārādeśo bhavati /~aśvāyanto maghavan /~mā tvā vr̥kā aghāyavo 8 8, 2, 61 | nipātanam /~anuttamā te maghavan /~anunna iti bhāṣāyām /~