Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
maghava 3
maghavabhih 1
maghavabhyam 1
maghavan 8
maghavanah 2
maghavanam 2
maghavanamimahe 1
Frequency    [«  »]
8 lid
8 liha
8 linga
8 maghavan
8 mahan
8 mala
8 manas
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

maghavan

  Ps, chap., par.
1 1, 2, 37 | gautamabruvāṇa śvaḥ sutyāmāgaccha maghavan /~atra subrahmaṇyom ity 2 1, 2, 37 | anudāttām /~śvaḥ sutyāmāgaccha maghavan iti śvaḥ-śabda udāttaḥ sutyām 3 1, 2, 37 | udāttau /~antyo 'nudattaḥ /~maghavan iti padāt paramāmantritaṃ 4 6, 4, 128| START JKv_6,4.128:~ maghavan ity etasya aṅgasya bahulaṃ 5 6, 4, 128| ity ayam ādeśo bhavati /~maghavān, maghavantau, maghavantaḥ /~ 6 6, 4, 133| JKv_6,4.133:~ śvan yuvan maghavan ity eteṣām aṅgānām ataddhite 7 7, 4, 37 | ākārādeśo bhavati /~aśvāyanto maghavan /~ tvā vr̥kā aghāyavo 8 8, 2, 61 | nipātanam /~anuttamā te maghavan /~anunna iti bhāṣāyām /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL