Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
linah 12
linavan 1
linevagami 1
linga 8
lingabadhanam 1
lingah 2
lingam 11
Frequency    [«  »]
8 li
8 lid
8 liha
8 linga
8 maghavan
8 mahan
8 mala
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

linga

  Ps, chap., par.
1 1, 1, 24 | START JKv_1,1.24:~ strī-liṅga-nirdeśāt saṅkhya iti sambadhyate /~ [# 2 1, 2, 51 | vatiḥ /~vyaktivacane iti ca liṅga-saṅkhyayoḥ pūrvācarya-nirdeśaḥ, 3 2, 3, 46 | prātipadikārtha-liṅga-parimāṇavacana-mātre prathamā || 4 2, 3, 46 | prātipadikārtha-mātre, liṅga-mātre, primāṇa-mātre, vacana- 5 2, 3, 46 | mātre -- uccaiḥ /~nīcaiḥ /~liṅga-grahaṇaṃ kim ? kumārī, vr̥kṣaḥ, 6 4, 1, 1 | na prātipadika-grahaṇe liṅga-viśiṣṭasya api grahaṇaṃ 7 4, 1, 1 | prātipadika-svarūpa-grahaṇe sati liṅga-viśiṣta-grahaṇaṃ bhavati 8 4, 3, 120| ca vivakṣitaṃ, yadaparaṃ liṅga-saṅkhyā-pratyakṣa-parokṣādikaṃ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL