Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vidhutah 1 vidhutavan 1 vidhv 1 vidhy 8 vidhya 1 vidhyadayas 1 vidhyadi 1 | Frequency [« »] 8 vaso 8 vibhaga 8 vibhagah 8 vidhy 8 vihite 8 vihito 8 vistarah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vidhy |
Ps, chap., par.
1 1, 1, 23 | iti vaktavyaṃ samāsakan vidhy-artham /~ardha-pañcama-śūrpaḥ /~ 2 1, 1, 45 | sthānivad-bhāva uktaḥ /~al-vidhy-artham-idam-ārabhyate /~ 3 1, 2, 8 | arthaṃ grahaṇam /~graher vidhy-artham eva /~svapi-pracchyoḥ 4 1, 3, 63 | īkṣāñcakre /~īhāñcakre /~yadi vidhy-artham etat, tarhi udubjāñcakāra, 5 3, 1, 88 | anyakarmakasya /~kriyābhedād vidhy-artham etat /~upavāsādīni 6 3, 2, 178| bhit /~dr̥śi-grahaṇaṃ vidhy-antara-upasaṅgraha-artham /~ 7 3, 4, 34 | vakṣyati tatra kaṣādiṣu yathā-vidhy-anuprayogaḥ (*3,4.46) iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8 3, 4, 37 | nityasamāsa-artho vā yathā vidhy-anuparyoga-arthaś ca /~pūrvavipratiṣedhena