Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] kundam 10 kundama 1 kundamitah 1 kundani 8 kundapanam 1 kundapayya 2 kundapayyah 1 | Frequency [« »] 8 kumara 8 kumbha 8 kumuda 8 kundani 8 kuryat 8 kvanip 8 kyas | Jayaditya & Vamana Kasikavrtti IntraText - Concordances kundani |
Ps, chap., par.
1 1, 1, 42| 7,1.20) iti śiḥ ādeśaḥ /~kuṇḍāni tiṣṭhanti /~kuṇḍāni paśya /~ 2 1, 1, 42| ādeśaḥ /~kuṇḍāni tiṣṭhanti /~kuṇḍāni paśya /~dadhīni /~madhūni /~ 3 1, 1, 45| jaś-śasoḥ śiḥ (*7,1.20) -kuṇḍāni tiṣṭhanti /~kuṇḍāni pasya //~ 4 1, 1, 45| 20) -kuṇḍāni tiṣṭhanti /~kuṇḍāni pasya //~sthānivad-ādeśo ' 5 1, 4, 13| kariṣyāvaḥ /~kariṣyāmaḥ /~kuṇḍāni /~punaḥ pratyaya-grahaṇaṃ 6 7, 1, 20| ity ayam ādeśo bhavanti /~kuṇḍāni tiṣthanti /~kuṇḍāni paśya /~ 7 7, 1, 20| bhavanti /~kuṇḍāni tiṣthanti /~kuṇḍāni paśya /~dadhīni /~madhūni /~ 8 7, 1, 72| payāṃsi /~ajantasya - kuṇḍāni /~vanāni /~trapūṇi /~jatūni /~