Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] kann 1 kannavimsatih 1 kannipatanad 1 kano 8 kaño 1 kanprakarane 1 kanpratyayanta 1 | Frequency [« »] 8 kambalaste 8 kanda 8 kaniyan 8 kano 8 karisagandhya 8 karisyate 8 kartur | Jayaditya & Vamana Kasikavrtti IntraText - Concordances kano |
Ps, chap., par.
1 5, 1, 21 | dhidheye ārhīyeṣv artheṣu /~kano 'pavādaḥ /~śatena krītaṃ 2 5, 3, 52 | kan-lukau ca /~ākinicaḥ kano vā lug vijñāyate /~sa ca 3 5, 3, 98 | eva /~sañjñāyāṃ vihitasya kano manusye 'bhidheye lub bhavati /~ 4 5, 3, 99 | apaṇyam tasminn abhidheye kano lub bhavati /~vikrīyate 5 5, 3, 100| sañjñāyāṃ ca (*5,3.97) vihitasya kano devapathādibhya uttarasya 6 5, 3, 100| ive pratikr̥tau lopaḥ kano devapathādiṣu //~arcāsu 7 6, 1, 103| cañceva cañcā, lummanuṣye iti kano lupi kr̥te lupi yuktavad 8 7, 4, 13 | iti pratiṣedhasāmarthyāt kano 'pi sānubandhakasya grahaṇam