Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] ijupadhasya 1 ijupadhat 1 ijya 1 ik 8 ika 5 ikadesa 2 ikah 27 | Frequency [« »] 8 idamah 8 idanim 8 idayah 8 ik 8 iksu 8 ina 8 iño | Jayaditya & Vamana Kasikavrtti IntraText - Concordances ik |
Ps, chap., par.
1 1, 1, 45 | START JKv_1,1.45:~ ik yo yaṇaḥ sthāne bhūto bhāvī 2 1, 1, 45 | eco hrasva-ādeśe kartavye ik eva hrasvo bhavati, na anyaḥ /~ 3 1, 2, 10 | iti nivr̥ttam /~ig-antad ik-samīpād-dhalaḥ parau jhal- 4 1, 3, 7 | kurucarī, madracarī /~ṭhasya ik-ādeśaṃ vakṣyati /~saptamyāṃ 5 3, 3, 108| iṇajādibhyaḥ /~ājiḥ /~ātiḥ /~ādiḥ /~ik kr̥ṣyādibhyaḥ /~kr̥ṣiḥ /~ 6 5, 1, 131| punar asau laghuḥ pūrvaḥ /~ik-sannidhānādikaḥ iti vajñāyate /~ 7 5, 1, 131| karmadhārayaṃ varṇayanti /~ik cāsāvantaś ca iti igantaḥ /~ 8 8, 2, 108| śākaladīrghavidhī tu nivartyau //~ik tu yadā bhavati plutapūrvas