Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] halantyam 1 halapurvah 1 halapurvas 1 halas 8 halascejupadhat 1 halasirat 1 halasprrk 1 | Frequency [« »] 8 gotrapratyayasya 8 griva 8 guruh 8 halas 8 harta 8 hasta 8 hnute | Jayaditya & Vamana Kasikavrtti IntraText - Concordances halas |
Ps, chap., par.
1 1, 1, 45 | chaḥ (*4,2.114) iti chaḥ /~halas taddhitasya (*6,4.150) iti 2 3, 3, 119| nipātyante pūrvasminn eva arthe /~halaś ca (*3,3.121) /~iti ghañaṃ 3 3, 3, 121| halaś ca || PS_3,3.121 ||~ _____ 4 3, 3, 123| ghañ nipātyate /~nanu ca halaś ca (*3,3.121) /~iti siddha 5 4, 3, 168| 6,4.148) iti lope kr̥te halas taddhitasya (*6,4.150) iti 6 6, 1, 160| vedavegaveṣṭabandhāḥ karaṇo /~halaś ca (*3,3.121) iti ghañantā 7 6, 4, 150| halas taddhitasya || PS_6,4.150 ||~ _____ 8 7, 3, 61 | anena iti bhujaḥ pāṇiḥ /~halaś ca (*3,3.121) iti ghañ /~