Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] gurtam 1 gurtani 1 guru 11 guruh 8 gurukaryesvahitah 1 gurukulam 1 gurulaghavam 2 | Frequency [« »] 8 gotrad 8 gotrapratyayasya 8 griva 8 guruh 8 halas 8 harta 8 hasta | Jayaditya & Vamana Kasikavrtti IntraText - Concordances guruh |
Ps, chap., par.
1 1, 2, 59 | yuṣmadi gurāvekeṣām /~tvaṃ me guruḥ, yūyaṃ me guravaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 3, 3, 116| snāpanaṃ sukham /~snāpayateḥ na guruḥ kartā, kiṃ tarhi, karma /~ 3 3, 4, 68 | sāmāni iti vā /~pravacanīyo guruḥ svādhyāyasya, pravacanīyo 4 3, 4, 68 | upasthānīyaḥ śiṣyeṇa vā guruḥ /~jāyate 'sau janyaḥ, janyamanena 5 5, 1, 132| antasya samīpam upottamam /~guruḥ upottamaṃ yasya tad gurūpottamam /~ 6 6, 2, 42 | vr̥jiśabda ādyudāttaḥ /~rikto guruḥ riktaguruḥ, riktaguruḥ /~ 7 7, 2, 30 | nipātyate /~apacito 'nena guruḥ, apacāyito 'nena guruḥ /~ 8 7, 2, 30 | nena guruḥ, apacāyito 'nena guruḥ /~ktini nityam iti vaktavyam /~