Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] ghattivandividhibhya 1 ghatva 1 ghatvadhatvayoh 1 ghatvam 8 ghatvamnityam 1 ghatvasya 1 ghatyam 1 | Frequency [« »] 8 gavi 8 ghañantah 8 ghas 8 ghatvam 8 ghosah 8 gotrad 8 gotrapratyayasya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances ghatvam |
Ps, chap., par.
1 3, 2, 55| tasmiṃśca parato hanteḥ ṭilopo ghatvaṃ ca nipātyate /~pāṇighaḥ /~ 2 3, 3, 86| pratyayo bhavati, ṭi-lopaḥ ghatvaṃ ca nipātyate, yathāsaṅkhyaṃ 3 3, 3, 87| hanteḥ ap pratyayaḥ, ṭi-lopo ghatvam ca nipātyate, nimitaṃ ced 4 6, 1, 12| siddhaṃ bhavati /~hanter ghatvaṃ ca /~hanter aci pratyaye 5 6, 1, 12| abhyāsasya ca hakārasya ca ghatvam, āk cāgamo bhavati /~parasya 6 6, 4, 62| ciṇvadvr̥ddhir yuk ca hanteś ca ghatvaṃ dīrghaś ca+ukto yo mitāṃ 7 8, 2, 3 | galo halaḥ, garo garaḥ /~ghatvam - drogdhā drogdhā /~ḍhatvam - 8 8, 2, 33| prāptam, itareṣām aprāptam eva ghatvaṃ vikalpyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~