Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] dvigoh 30 dvigor 25 dvigos 10 dvigu 8 dviguh 7 dvigum 1 dviguna 1 | Frequency [« »] 8 do 8 duhkham 8 dvayoh 8 dvigu 8 dvitiyo 8 e 8 ekadesasya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances dvigu |
Ps, chap., par.
1 1, 1, 23| anuvr̥ttes tataḥ saṅkhyā-pūrvasya dvigu-sañjñāyāṃ śūrpād añ anyatarasyām (* 2 2, 1, 52| saṅkhyā-pūrvaḥ samāsaḥ sa dvigu-sañjño bhavati /~taddhita- 3 4, 1, 21| START JKv_4,1.21:~ dvigu-sañjñakāt prātipadikāt striyāṃ 4 4, 1, 88| ity eva, dvaipārāyaṇikaḥ /~dvigu-nimittavijñānād iha na bhavati, 5 4, 1, 88| upacāreṇa tu lakṣaṇayā dvigu-nimitta-bhūtaḥ pratyaya 6 4, 1, 88| dviguḥ, tasya lug bhavati /~dvigu-nimittako 'pi tarhi guṇakalpanayā 7 5, 4, 68| prayojanam - avyayībhāva-dvigu-dvandva-tatpuruṣa-bahuvrīhi- 8 5, 4, 77| āyuśca puruṣāyuṣī /~tato dvigū - dve āyuṣī samāhr̥te dvyāyuṣam /~