Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] caturatrah 1 caturbhih 4 caturbhir 2 caturbhyah 8 caturbhyas 2 caturbhyo 2 caturbilam 1 | Frequency [« »] 8 carana 8 carthe 8 caru 8 caturbhyah 8 chandah 8 chandasah 8 chatram | Jayaditya & Vamana Kasikavrtti IntraText - Concordances caturbhyah |
Ps, chap., par.
1 2, 4, 63 | bakasaktha /~tataḥ parebhyaś caturbhyaḥ gr̥ṣṭy-ādibhyaś ca (*4,1. 2 2, 4, 63 | bhadita /~bhaṇḍita /~etebhyaś caturbhyaḥ aśva-ādibhyaḥ phañ (*4,1. 3 4, 3, 94 | JKv_4,3.94:~ tūdyādibhyaś caturbhyaḥ śabdebhyo yathāsaṅkhyaṃ 4 5, 4, 18 | dvi-tri-caturbhyaḥ suc || PS_5,4.18 ||~ _____ 5 6, 1, 179| tirbhyaḥ /~trayāṇām /~catur - caturbhyaḥ /~caturṇām /~halādiḥ iti 6 7, 2, 59 | na vr̥dbhyaś caturbhyaḥ || PS_7,2.59 ||~ _____START 7 7, 2, 59 | JKv_7,2.59:~ vr̥tādibhyaś caturbhyaḥ uttarasya sakārāder ārdhadhātukasya 8 7, 2, 59 | asyantsyat /~sisyantsati /~caturbhyaḥ iti na vaktavyam, vr̥dgrahaṇaṃ