Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] brute 2 brutha 1 bruthah 1 bruva 8 bruvacchabdasya 1 bruvah 11 bruvam 6 | Frequency [« »] 8 bhyam 8 bhyasasya 8 brahmananam 8 bruva 8 carana 8 carthe 8 caru | Jayaditya & Vamana Kasikavrtti IntraText - Concordances bruva |
Ps, chap., par.
1 1, 1, 22| pradeśāḥ - gha-rūpa-kalpa-celaḍ-bruva-gotra-mata-hateṣu ṅyo 'nekāco 2 1, 1, 45| sambandhasya nimitta-bhūte bruva iti ṣasṭhī /~ [#21]~ bahavo 3 3, 4, 84| bhavanti, tatsanniyogena ca bruva āhaśabda ādeśo bhavati /~ 4 6, 3, 43| 43:~ gha rūpa kopa celaṭ brūva gotra mata hata ity eteṣū 5 6, 3, 43| celaṭ - brāhmaṇicelī /~bruva - brāhmaṇibruvā /~gotra - 6 7, 1, 35| ṅicca pit na bhavati /~tena bruva īṭ (*7,3.93) iti brūtād 7 7, 3, 93| bruva īṭ || PS_7,3.93 ||~ _____ 8 8, 1, 27| vacyādeśābhāvaśca /~gotra /~bruva /~pravacana /~prahasana /~