Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vasnena 1 vasnikah 2 vasno 1 vaso 8 vasoh 7 vaspam 1 vaspasta 1 | Frequency [« »] 8 varjane 8 varnan 8 vas 8 vaso 8 vibhaga 8 vibhagah 8 vidhy | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vaso |
Ps, chap., par.
1 Ref | jakāra-jhakārabhyām /~eka-aco vaśo bhaṣ jhaṣ-antasya s-dhv- 2 1, 3, 8 | bhuktaḥ, bhuktavat /~priya-vaśo vadaḥ khac (*3,2.38) - priyaṃvadaḥ, 3 1, 4, 60 | vaktavyam /~punarutsyūtaṃ vāso deyam /~gatir gatau (*8, 4 3, 2, 114| tatra udanam abhuñjmahi /~vāso lakṣaṇaṃ, bhojanaṃ lakṣyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 4, 3, 150| juhūrbhavati /~darbhamayaṃ vāso bhavati /~śaramayaṃ bahirbhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 6, 2, 147| draṣtavyaḥ /~tena punarutsyūtaṃ vāso deyam, punarniṣkr̥to rathaḥ 7 7, 1, 38 | chandasi viṣaye /~kr̥ṣṇaṃ vāso yajamānaṃ paridhāpayitvā /~ 8 8, 3, 1 | matu-vaso ru sambuddhau chandasi ||