Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
bhimarathi 1
bhimo 1
bhinah 1
bhinatti 8
bhindanti 1
bhindhaki 1
bhindhi 1
Frequency    [«  »]
8 bhaya
8 bhayam
8 bhidyate
8 bhinatti
8 bhraja
8 bhrastram
8 bhrr
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

bhinatti

  Ps, chap., par.
1 3, 1, 78 | viśeṣaṇa-arthaḥ /~ruṇaddhi /~bhinatti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 2 3, 1, 85 | āṇḍā śuṣṇasya bhedati /~bhinatti iti prāpte /~tāścinnau na 3 3, 1, 115| bhidheye /~ujjher dhattvaṃ ca /~bhinatti kūlaṃ bhidyaḥ /~ujjhati 4 4, 1, 127| tu kulānyaṭantī śīlaṃ bhinatti, tataḥ kṣudrābhyo (*4, 5 5, 2, 10 | mantriparamparā mantraṃ bhinatti iti /~tacchabdāntaram eva 6 6, 1, 68 | asti /~apr̥ktam iti kim ? bhinatti /~chinatti /~hali iti kim ? 7 6, 4, 111| santi /~kṅiti ity eva - bhinatti /~asti /~śnasoḥ iti ākārasya 8 7, 3, 86 | atra ig eva gr̥hyate, tato bhinatti iti guṇo na bhavati /~apare


IntraText® (V89) Copyright 1996-2007 EuloTech SRL