Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] bhimarathi 1 bhimo 1 bhinah 1 bhinatti 8 bhindanti 1 bhindhaki 1 bhindhi 1 | Frequency [« »] 8 bhaya 8 bhayam 8 bhidyate 8 bhinatti 8 bhraja 8 bhrastram 8 bhrr | Jayaditya & Vamana Kasikavrtti IntraText - Concordances bhinatti |
Ps, chap., par.
1 3, 1, 78 | viśeṣaṇa-arthaḥ /~ruṇaddhi /~bhinatti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 2 3, 1, 85 | āṇḍā śuṣṇasya bhedati /~bhinatti iti prāpte /~tāścinnau na 3 3, 1, 115| bhidheye /~ujjher dhattvaṃ ca /~bhinatti kūlaṃ bhidyaḥ /~ujjhati 4 4, 1, 127| yā tu kulānyaṭantī śīlaṃ bhinatti, tataḥ kṣudrābhyo vā (*4, 5 5, 2, 10 | mantriparamparā mantraṃ bhinatti iti /~tacchabdāntaram eva 6 6, 1, 68 | asti /~apr̥ktam iti kim ? bhinatti /~chinatti /~hali iti kim ? 7 6, 4, 111| santi /~kṅiti ity eva - bhinatti /~asti /~śnasoḥ iti ākārasya 8 7, 3, 86 | atra ig eva gr̥hyate, tato bhinatti iti guṇo na bhavati /~apare