Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] bhayadi 1 bhayadinam 1 bhayakaranam 1 bhayam 8 bhayanakah 1 bhayankarah 1 bhayasabdena 1 | Frequency [« »] 8 bhasye 8 bhavena 8 bhaya 8 bhayam 8 bhidyate 8 bhinatti 8 bhraja | Jayaditya & Vamana Kasikavrtti IntraText - Concordances bhayam |
Ps, chap., par.
1 1, 2, 43| khaṇḍaḥ /~yūpa-dāru /~vr̥ka-bhayam /~rāja-puruṣaḥ /~akṣa-śauṇḍaḥ /~ 2 1, 3, 68| lakāra-vācyaḥ, tataś ced bhayaṃ bhavati /~bhaya-grahaṇam 3 2, 1, 1 | bhayena (*2,1.37) - vr̥kebhyo bhayaṃ vr̥kabhayam /~samartha-grahaṇaṃ 4 2, 1, 1 | gaccha tvaṃ mā vr̥kebhyo, bhayaṃ devadattasya yajñadattāt /~ 5 2, 1, 37| samāso bhavati /~vr̥kebyo bhayaṃ vr̥kabhayam /~caurabhayam /~ 6 3, 3, 56| ktādi-nivr̥tty-artham /~bhayam /~varṣam /~javasavau chandasi 7 6, 1, 56| svatantrasya prayojakaḥ, tato yad bhayam, sa yasya bhayasya sākṣād 8 6, 1, 56| bhāyayati /~atra hi kuñcikāto bhayaṃ karaṇāt, na hetor devadattāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~