Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
bhaksasthali 1
bhaksasya 2
bhaksayanti 2
bhaksayati 8
bhaksena 1
bhakser 1
bhaksir 1
Frequency    [«  »]
8 avyayanam
8 badhitam
8 bha
8 bhaksayati
8 bhasye
8 bhavena
8 bhaya
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

bhaksayati

  Ps, chap., par.
1 1, 4, 50| dveṣyama, itarac ca /~viṣaṃ bhakṣayati /~caurān paśyati /~grāmaṃ 2 1, 4, 52| arthasya pratiṣedho vaktavyaḥ /~bhakṣayati piṇḍīṃ devadattaḥ, bhakṣayati 3 1, 4, 52| bhakṣayati piṇḍīṃ devadattaḥ, bhakṣayati piṇḍīṃ devadattena iti /~ 4 3, 2, 79| kartari iti kim ? apūpān iva bhakṣayati māṣān /~upamane iti kim ? 5 3, 4, 52| bhrāṣṭrāpakarṣamapūpān bhakṣayati /~parīpsāyām iti kim ? āsanād 6 5, 2, 9 | sarvānna-aya-anayaṃ baddhā-bhakṣayati-neyeṣu || PS_5,2.9 ||~ _____ 7 5, 2, 9 | dvitīyāsamarthebhyaḥ yathāsaṅkhyaṃ baddhā bhakṣayati neya ity eteṣv artheṣu khaḥ 8 5, 2, 9 | ity arthaḥ /~sarvānnāni bhakṣayati sarvānnīno bhikṣuḥ /~ayaḥ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL