Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] bhaksasthali 1 bhaksasya 2 bhaksayanti 2 bhaksayati 8 bhaksena 1 bhakser 1 bhaksir 1 | Frequency [« »] 8 avyayanam 8 badhitam 8 bha 8 bhaksayati 8 bhasye 8 bhavena 8 bhaya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances bhaksayati |
Ps, chap., par.
1 1, 4, 50| dveṣyama, itarac ca /~viṣaṃ bhakṣayati /~caurān paśyati /~grāmaṃ 2 1, 4, 52| arthasya pratiṣedho vaktavyaḥ /~bhakṣayati piṇḍīṃ devadattaḥ, bhakṣayati 3 1, 4, 52| bhakṣayati piṇḍīṃ devadattaḥ, bhakṣayati piṇḍīṃ devadattena iti /~ 4 3, 2, 79| kartari iti kim ? apūpān iva bhakṣayati māṣān /~upamane iti kim ? 5 3, 4, 52| bhrāṣṭrāpakarṣamapūpān bhakṣayati /~parīpsāyām iti kim ? āsanād 6 5, 2, 9 | sarvānna-aya-anayaṃ baddhā-bhakṣayati-neyeṣu || PS_5,2.9 ||~ _____ 7 5, 2, 9 | dvitīyāsamarthebhyaḥ yathāsaṅkhyaṃ baddhā bhakṣayati neya ity eteṣv artheṣu khaḥ 8 5, 2, 9 | ity arthaḥ /~sarvānnāni bhakṣayati sarvānnīno bhikṣuḥ /~ayaḥ