Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] avayasa 1 avayasi 1 avayata 1 avayava 8 avayavac 2 avayavad 5 avayavadharmena 1 | Frequency [« »] 8 atvam 8 avara 8 avatisthate 8 avayava 8 avayavasya 8 ave 8 avyayanam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances avayava |
Ps, chap., par.
1 1, 1, 45 | anantara-samīpa-samūha-vikāra-avayava-adyāḥ /~tatra yāvantaḥ śabde 2 2, 1, 45 | pūrvarātrakr̥tam /~apararātrakr̥tam /~avayava-grahanam kim ? etat tu te 3 2, 4, 58 | bhāṇḍījaṅghiḥ putraḥ /~śālva-avayava-lakṣana iñ, tasmāt phak, 4 4, 3, 54 | jaghana-śabdayor aśarīra-avayava-arthaḥ pāṭhaḥ, senāmukhyam, 5 4, 3, 55 | śarīraṃ prāṇikāyaḥ śarīra-avayava-vācinaḥ prātipadikād yat 6 5, 1, 6 | śarīra prāṇikāyaḥ /~śarīra-avayava-vācinaḥ prātipadikāt yat 7 5, 2, 42 | pratyayārtho vijñāyate /~pañca avayavā yasya pañcatayam /~daśatayam /~ 8 6, 2, 172| antodāttatvam iṣyate /~samāsāntāś ca avayavā bhavanti iti anr̥caḥ, bahvr̥caḥ