Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] avati 1 avatisabdah 1 avatisabdantasya 1 avatisthate 8 avatitah 2 avatitam 1 avatsiyah 2 | Frequency [« »] 8 atam 8 atvam 8 avara 8 avatisthate 8 avayava 8 avayavasya 8 ave | Jayaditya & Vamana Kasikavrtti IntraText - Concordances avatisthate |
Ps, chap., par.
1 1, 1, 45 | dvirvacane punar ādeśa rūpam eva avatiṣṭhate /~āl-lopa-upadhālopa-ṇilopayaṇ- 2 1, 3, 22 | bhavati /~saṃtiṣṭhate /~avatiṣṭhate /~vitiṣṭhate /~āṅaḥ sthaḥ 3 3, 1, 127| viśeṣe dakṣiṇa-agnāv eva avatiṣṭhate /~tasya ca anityatvaṃ nityam 4 3, 1, 129| rūḍhitvāc ca havir-viśeṣa eva avatiṣṭhate /~nipūrvāc cinoteḥ ṇyadāyādeśāvādikuvaṃ 5 3, 4, 2 | parasmaipadatvaṃ bhedena avatiṣṭhate, tiṅtvaṃ ca dvayor api bhavati /~ 6 6, 1, 115| prakr̥tyā bhavati /~svabhāvena avatiṣṭhate kāraṇātmanā vā bhavati, 7 6, 2, 1 | prakr̥tyā bhavati, svabhāvena avatiṣṭhate, na vikāramanudāttatvam 8 6, 4, 1 | ṣaṣṭhī yathāyogaṃ viśeṣeṣu avatiṣṭhate /~atha vā prātipadikārthamātram