Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] atusi 1 atutraukat 1 atv 1 atvam 8 atvantasya 1 atvapakse 1 atvapratisedhah 1 | Frequency [« »] 8 aster 8 atadarthe 8 atam 8 atvam 8 avara 8 avatisthate 8 avayava | Jayaditya & Vamana Kasikavrtti IntraText - Concordances atvam |
Ps, chap., par.
1 1, 3, 70| līyateḥ (*6,1.51) iti vā ātvaṃ vidhīyate /~tad-asmin viṣaye 2 2, 4, 79| sañjñaloḥ (*6,4.42) ity ātvam /~thāsā sāhacaryād ātmanepadasya 3 6, 1, 49| punaḥ siddhir eva iti na ātvaṃ paryudasyate /~sakṣāt paralokaprayojane 4 6, 4, 42| kṅiti sanoter vipratiṣedhād ātvam anunāsikalopaṃ bādhate /~ 5 7, 4, 34| aśanāya ity aśanaśabdasya ātvaṃ kyaci nipātyate /~aśanāyati 6 7, 4, 34| dhanāya iti dhanaśabdasya ātvaṃ nipātyate /~dhanāyati iti 7 7, 4, 74| vugāgamaḥ abhyāsasya ca atvaṃ nipātyate /~sasūva sthāviraṃ 8 7, 4, 93| bādhanārthaṃ samratyādīnām atvam vidadhāti /~caṅpare iti