Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] asisy 5 asisya 1 asisyah 1 asisyam 8 asisyatvad 1 asisye 2 asisyeva 1 | Frequency [« »] 8 arthena 8 asate 8 ascaryam 8 asisyam 8 astaterarthe 8 astau 8 asteh | Jayaditya & Vamana Kasikavrtti IntraText - Concordances asisyam |
Ps, chap., par.
1 1, 2, 51| pratyākhyānaṃ bhaviṣyate, tad aśiṣyaṃ sañjñā-pramāṇatvāt (*1,2. 2 1, 2, 53| tad aśiṣyaṃ sañjñā-pramāṇatvāt || PS_ 3 1, 2, 53| lakṣaṇaṃ nirdiśyate /~tad-aśiṣyaṃ na vaktavyam /~kasmāt ? 4 1, 2, 56| START JKv_1,2.56:~ aśiṣyam iti vartate /~pradhānaṃ 5 1, 2, 56| pāṇinir ācaryaḥ pratyācaṣṭe, aśiṣyam etat arthasya anyapramāṇatvāt 6 1, 2, 57| START JKv_1,2.57:~ aśiṣyam iti vartate /~kāla-upasarjane 7 1, 2, 57| dvandvaḥ ity evam ādi, tad-aśiṣyam iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 8 1, 2, 58| START JKv_1,2.58:~ aśiṣyam iti nivr̥tam /~jātir nāma