Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] aparadaksinam 1 aparadhaya 1 aparadhi 1 aparah 8 aparahaimanam 2 aparahna 5 aparahnabhyam 2 | Frequency [« »] 8 anityah 8 anitye 8 antanam 8 aparah 8 apranisu 8 arthena 8 asate | Jayaditya & Vamana Kasikavrtti IntraText - Concordances aparah |
Ps, chap., par.
1 1, 1, 34 | uttare, uttarāḥ /~apare, aparāḥ /~adhare, adharaḥ /~vyavasthāyām 2 1, 4, 52 | devadatto yajñadattam, tam aparaḥ prayuṅkte, gamayati devadattena 3 2, 1, 17 | cakāro 'vadhāraṇa-arthaḥ /~aparaḥ samāso na bhavati, paramatiṣṭhadgu 4 3, 2, 171| sukha-arthaḥ, na tvayaṃ aparaḥ, mā bhūttād api paraḥ taparaḥ 5 3, 3, 76 | pratyayena /~ap ca, yaś ca aparaḥ prāpnoti /~tena ghañ api 6 4, 3, 113| aṇādiṣu ca prāpteṣu ayam aparaḥ pratyayo vidhīyate /~svarādi- 7 5, 3, 55 | vivakṣyate tadātiśāyikāntād aparaḥ pratyayo bhavaty eva /~devo 8 8, 4, 68 | 68:~ eko 'tra vivr̥taḥ, aparaḥ saṃvr̥taḥ /~tatra vivr̥tasya