Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] anabhisambandhah 2 anabhiyuktah 1 anabhyasamityah 1 anabhyasasya 8 anabhyasau 1 anabhyastanimittapratyayavyavadhane 1 anac 1 | Frequency [« »] 8 alah 8 amarsayoh 8 ampare 8 anabhyasasya 8 anaduh 8 anadvan 8 anadyatane | Jayaditya & Vamana Kasikavrtti IntraText - Concordances anabhyasasya |
Ps, chap., par.
1 6, 1, 1 | vakṣyati - liṭi dhātor anabhyāsasya (*6,1.8) iti /~tatra dhātor 2 6, 1, 1 | tatra dhātor avayavayasya anabhyāsasya prathamasya+ekāco dve bhavataḥ /~ 3 6, 1, 8 | liṭi dhātor anabhyāsasya || PS_6,1.8 ||~ _____START 4 6, 1, 8 | viśr̥ṇvire ima indrāya sunvire anabhyāsasya iti kim ? kr̥ṣṇo nonāva 5 6, 1, 9 | START JKv_6,1.9:~ dhātor anabhyāsasya iti vartate /~sanyaṅoḥ iti 6 6, 1, 9 | sanantasya yaṅantasya ca anabhyāsasya dhātor avayavasya prathamasya+ 7 6, 1, 9 | arāryate /~prorṇonūyate /~anabhyāsasya ity eva jugupsiṣate /~lolūyiṣate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8 6, 1, 10| JKv_6,1.10:~ ślau parataḥ anabhyāsasya dhātor avayavasya prathamasya+