Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] akhyatum 3 akhyau 1 akhyayam 17 akhyayate 8 akhyayika 1 akhyebhyah 4 akhyebhyas 1 | Frequency [« »] 8 ahno 8 akarantad 8 akarantasya 8 akhyayate 8 aksa 8 alah 8 amarsayoh | Jayaditya & Vamana Kasikavrtti IntraText - Concordances akhyayate |
Ps, chap., par.
1 1, 2, 32 | iti /~tad-ubhayam anena-ākhyāyate /~tasya svaritasya ādāv 2 1, 2, 58 | jāti-śabdo na tvanena jātir ākhyāyate /~kiṃ tarhi ? pratikr̥tiḥ /~ 3 3, 3, 36 | saṅgrāhaḥ /~dr̥ḍhamuṣṭitā ākhyāyate /~muṣṭau iti kim ? saṅgraho 4 4, 3, 22 | saivān anuvr̥ttiḥ śabdena akhyāyate pratyatnādhikyena pūrvasūtre ' 5 5, 1, 12 | grahaṇena prakr̥ter ananyārthatā ākhyāyate /~na prakr̥tivikāra-sambhavam 6 5, 2, 8 | asambaddhasya api paṭasya pramāṇam ākhyāyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 5, 4, 104| ced brahmaṇo jānapadatvam ākhyāyate /~janapadeṣu bhavaḥ jānapadaḥ /~ 8 8, 1, 67 | anena apy ayam eva viṣaya ākhyāyate, yatra vibhakter abhāvāt