Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] ahnasya 3 ahni 1 ahnikam 2 ahno 8 ahnoh 2 ahnor 3 ahnvinoh 2 | Frequency [« »] 8 agnau 8 agnim 8 ahnah 8 ahno 8 akarantad 8 akarantasya 8 akhyayate | Jayaditya & Vamana Kasikavrtti IntraText - Concordances ahno |
Ps, chap., par.
1 2, 3, 64| kr̥tvo 'hno bhuṅkte /~dvir ahno 'dhīte /~kr̥tvo 'rtha-grahaṇaṃ 2 2, 3, 64| adhikaraṇe iti kim ? dvir ahno bhuṅkte /~śeṣe ity eva, 3 5, 4, 88| ahno 'hna etebhyaḥ || PS_5,4. 4 8, 2, 7 | ṣaṣṭhyā lukā nirdiṣṭam /~ahno nalopapratiṣedho vaktavyaḥ /~ 5 8, 2, 68| ahanśabdasya ruḥ na bhavati /~ahno ruvidhau rūparātrirathantareṣūpasaṅkhyānaṃ 6 8, 4, 7 | ahno 'dantāt || PS_8,4.7 ||~ _____ 7 8, 4, 7 | tatsthān nimittād uttarasya ahno nakārasya ṇakāra ādeśo bhavati /~ 8 8, 4, 7 | nirahnaḥ /~durahnaḥ /~ahno 'hna etebhyaḥ (*5,4.88)