Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] adyudattas 1 adyudattatvam 12 adyudattatve 1 adyudattau 8 adyudattav 1 adyudatte 2 adyudatto 17 | Frequency [« »] 8 adhikam 8 adhisva 8 adhyayane 8 adyudattau 8 agastya 8 agho 8 agnau | Jayaditya & Vamana Kasikavrtti IntraText - Concordances adyudattau |
Ps, chap., par.
1 6, 1, 158| paṭhyate /~kuvalagarbhaśabdau ādyudāttau //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 6, 1, 206| śuṣka dhr̥ṣṭa ity etāv ādyudāttau bhavataḥ /~śuṣkaḥ /~dhr̥ṣṭaḥ /~ 3 6, 2, 119| nitsvareṇa aśvarathaśabdāv ādyudāttau /~ādyudāttam iti kim ? yā 4 6, 2, 120| bahuvrīhau samāse chandasi viṣaye ādyudāttau bhavataḥ /~suvīraste /~suvīryasya 5 6, 2, 140| vanaspatiḥ /~vanapatiśabdāv ādyudāttau, pāraskaraprabhr̥titvāt 6 6, 2, 140| iti ṣaṣṭhyā aluk /~ubhāv ādyudāttau /~śaṇḍāmarkau /~śaṇḍamarkaśabdau 7 6, 2, 140| śaṇḍamarkaśabdau ghañantatvād ādyudāttau /~tayor dvandve anyeṣām 8 6, 2, 144| karaṇam (*6,1.202) iti ca ādyudāttau kṣayajayaśabdau prayojayataḥ /~