Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] adhijyadhanva 1 adhika 14 adhikadasah 2 adhikam 8 adhikara 3 adhikarac 2 adhikarad 9 | Frequency [« »] 8 adarsanam 8 adaso 8 adav 8 adhikam 8 adhisva 8 adhyayane 8 adyudattau | Jayaditya & Vamana Kasikavrtti IntraText - Concordances adhikam |
Ps, chap., par.
1 2, 3, 9 | yasmād adhikaṃ yasya ca+īśvara-vacanaṃ 2 5, 2, 45| tad asminn adhikam iti daśāntāḍ ḍaḥ || PS_5, 3 5, 2, 45| yat tatprathamāsamartham adhikaṃ cet tad bhavati /~itikaraṇas 4 5, 2, 46| JKv_5,2.46:~ tad asminn adhikam ity anuvartate, ḍaḥ iti 5 5, 2, 46| pratyayo bhavati tad asminn adhikam ity etasmin viṣaye /~triṃśadadhikā 6 5, 2, 73| adhikam || PS_5,2.73 ||~ _____START 7 5, 2, 73| START JKv_5,2.73:~ adhikam iti nipātyate /~adhyārūḍhasya 8 7, 3, 16| nihitaṃ bhr̥tyavr̥ttaye, adhikaṃ vā api vidhyeta, sa somaṃ