Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] adatve 1 adau 27 adautu 1 adav 8 adavayam 1 adavit 1 adaya 2 | Frequency [« »] 8 adagamo 8 adarsanam 8 adaso 8 adav 8 adhikam 8 adhisva 8 adhyayane | Jayaditya & Vamana Kasikavrtti IntraText - Concordances adav |
Ps, chap., par.
1 1, 1, 21| saptamy-arthe vatiḥ /~ādāv-iva ante iva ekasminn-api 2 1, 1, 41| sarvam idaṃ kāṇḍaṃ svara-adāv api paṭhyate /~punar vacanam 3 1, 1, 45| plākṣiḥ /~yasmin vidhis tad-ādāv algrahaṇe /~al-grahaṇeṣu 4 1, 2, 32| ākhyāyate /~tasya svaritasya ādāv ardha-hrasvam udāttam, pariśiṣṭam 5 5, 3, 83| ṭha-aj-ādāv ūrdhvaṃ dvitīyād acaḥ || 6 7, 2, 8 | tena ñamantāḍḍaḥ ity evam ādāv api hi pratiṣedho bhavati /~ 7 7, 3, 64| divaukasaḥ, jalaukasaḥ ity evam ādāv apy asuni pratyaye uṇādayo 8 8, 2, 25| tathā payo dhāvati ity evam ādāv api na bhavati /~sagdhiḥ,