Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] abhyaghati 1 abhyagni 1 abhyahanas 1 abhyam 8 abhyama 1 abhyamadesa 1 abhyamaharapyadhitam 2 | Frequency [« »] 8 abhidheyayoh 8 abhirupaka 8 abhivadaye 8 abhyam 8 adagamo 8 adarsanam 8 adaso | Jayaditya & Vamana Kasikavrtti IntraText - Concordances abhyam |
Ps, chap., par.
1 1, 1, 21 | ṅgasya dīrghatvam evam ābhyām, ity atra api yathā syāt /~ 2 2, 3, 4 | nipātau sāhacaryād gr̥hyete /~ābhyāṃ yoge dvitīyā vibhaktir bhavati /~ 3 2, 4, 32 | adau vibhaktau parataḥ /~ābhyāṃ chātrābhyaṃ rātriradhītā, 4 3, 1, 87 | kim ? karaṇa-adhikaraṇa-abhyāṃ tulyakriyasya mā bhūt /~ 5 3, 1, 119| gr̥hyā senā /~grāma.-nagara-abhyāṃ bahir-bhūtā ity arthaḥ /~ 6 6, 1, 171| akṣadyuvā /~akṣadyuve /~idam - ābhyām /~ebhiḥ /~antodāttāt ity 7 6, 1, 171| anvādeśe na bhavati, atho ābhyāṃ nipuṇamadhītam iti /~padādayaḥ 8 7, 2, 113| idrūpasya lopo bhavati /~ābhyām /~ebhiḥ /~ebhyaḥ /~eṣām /~