Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] abhivadati 1 abhivadayate 1 abhivadayati 1 abhivadaye 8 abhivadi 1 abhivarjam 2 abhividhau 11 | Frequency [« »] 8 abhidheyayam 8 abhidheyayoh 8 abhirupaka 8 abhivadaye 8 abhyam 8 adagamo 8 adarsanam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances abhivadaye |
Ps, chap., par.
1 8, 2, 83| START JKv_8,2.83:~ abhivādaye devadatto 'ham, bho āyuṣmānedhi 2 8, 2, 83| ṭeḥ pluta udātto bhavati /~abhivādaye devadatto 'ham, bho āyuṣmānedhi 3 8, 2, 83| devadatta3 /~aśūdre iti kim ? abhivādaye tuṣajako 'han, bho ayuṣmān 4 8, 2, 83| api pratiṣedho vaktavyaḥ /~abhivādaye gārgyaham, bho āyuṣmatī 5 8, 2, 83| kecit pratiṣedham icchanti, abhivādaye sthālyahaṃ bhoḥ, āyuṣmān 6 8, 2, 83| rājanyaviśāḥ veti vaktavyam /~bho abhivādaye devadatto 'ham, āyuṣmānedhi 7 8, 2, 83| devadatta bhoḥ /~rājanya - abhivādaye indravarmā ahaṃ bhoḥ, āyuṣmānedhi 8 8, 2, 83| āyuṣmānedhi indravarman /~viś - abhivādaye indrapālito 'ham bhoḥ, āyusmānedhi