Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
abhivadati 1
abhivadayate 1
abhivadayati 1
abhivadaye 8
abhivadi 1
abhivarjam 2
abhividhau 11
Frequency    [«  »]
8 abhidheyayam
8 abhidheyayoh
8 abhirupaka
8 abhivadaye
8 abhyam
8 adagamo
8 adarsanam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

abhivadaye

  Ps, chap., par.
1 8, 2, 83| START JKv_8,2.83:~ abhivādaye devadatto 'ham, bho āyuṣmānedhi 2 8, 2, 83| ṭeḥ pluta udātto bhavati /~abhivādaye devadatto 'ham, bho āyuṣmānedhi 3 8, 2, 83| devadatta3 /~aśūdre iti kim ? abhivādaye tuṣajako 'han, bho ayuṣmān 4 8, 2, 83| api pratiṣedho vaktavyaḥ /~abhivādaye gārgyaham, bho āyuṣmatī 5 8, 2, 83| kecit pratiṣedham icchanti, abhivādaye sthālyahaṃ bhoḥ, āyuṣmān 6 8, 2, 83| rājanyaviśāḥ veti vaktavyam /~bho abhivādaye devadatto 'ham, āyuṣmānedhi 7 8, 2, 83| devadatta bhoḥ /~rājanya - abhivādaye indravarmā ahaṃ bhoḥ, āyuṣmānedhi 8 8, 2, 83| āyuṣmānedhi indravarman /~viś - abhivādaye indrapālito 'ham bhoḥ, āyusmānedhi


IntraText® (V89) Copyright 1996-2007 EuloTech SRL