Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vrrttiman 1 vrrttimatre 1 vrrttinaiva 1 vrrttir 7 vrrttis 1 vrrttivisaya 1 vrrttivisaye 3 | Frequency [« »] 7 vrrndaraka 7 vrrsalah 7 vrrt 7 vrrttir 7 vyavaharati 7 yajñadattah 7 yajñadattaya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vrrttir |
Ps, chap., par.
1 Ref | vyutpanna-rūpa-siddhir vr̥ttir iyaṃ kāśikā nāma //2//~ 2 1, 3, 38| dhator ātmanepadaṃ bhavati /~vr̥ttir apratibandhaḥ /~sarga utsāhaḥ /~ 3 2, 1, 63| pi sāhacaryāt tadartha-vr̥ttir eva grahīṣyate, kiṃ jātiparipraśna- 4 4, 1, 32| nipātana-sāmarthyāc ca viśeṣe vr̥ttir bhavati /~antarvat pativat 5 6, 1, 24| tadvati ca asya śītaśabdasya vr̥ttir draṣṭavyā /~dravamūrtisparśayoḥ 6 6, 1, 57| hi mukhye bhaye smayater vr̥ttir asti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 7 8, 4, 68| vivr̥tagūḍhasūtrārthā /~vyutpannarūpasiddhir vr̥ttir iyaṃ kāśikā nāma //~ iti