Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vivaksitatvat 2 vivaksite 19 vivaksito 1 vivaksyate 7 vivaksyte 1 vivakti 2 vivaku 1 | Frequency [« »] 7 visala 7 visayam 7 visesyena 7 vivaksyate 7 vrata 7 vrrksasya 7 vrrndaraka | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vivaksyate |
Ps, chap., par.
1 1, 4, 54 | kriyā-siddhau svatantryeṇa vivakṣyate, tat kārakṃ kartr̥sañjñaṃ 2 2, 3, 33 | tu dharma-mātraṃ karaṇāyā vivakṣyate na dravyam, tadā stoka-ādīnām 3 4, 3, 86 | prasiddhaṃ, tad iha svātantryeṇa vivakṣyate, yathā sādhvasiśchinatti 4 5, 2, 41 | yatra aparicchedakatvena vivakṣyate tatra mā bhūd iti /~kṣepe 5 5, 3, 55 | prakarṣavatāṃ punaḥ prakarṣo vivakṣyate tadātiśāyikāntād aparaḥ 6 8, 2, 13 | atra tu dadhātyartho na vivakṣyate /~kiṃ tarhi ? udakasattāsambandhasāmānyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 8, 3, 100| ity atra sadapyāsevanaṃ na vivakṣyate /~chāndaso vā varnavikāraḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~