Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] visesyante 1 visesyasya 2 visesyate 17 visesyena 7 visesyeta 1 visesyete 2 visevate 1 | Frequency [« »] 7 viditah 7 visala 7 visayam 7 visesyena 7 vivaksyate 7 vrata 7 vrrksasya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances visesyena |
Ps, chap., par.
1 2, 1, 53| samāsa iṣyate /~viśeṣaṇaṃ viśeṣyeṇa bahulam (*2,1.57) iti paranipāte 2 2, 1, 56| śabdaḥ prayujyate /~viśeṣaṇaṃ viśeṣyeṇa bahulam (*2,1.57) iti paranipāte 3 2, 1, 57| viśesanaṃ viśeṣyeṇa bahulam || PS_2,1.57 ||~ _____ 4 2, 1, 57| kim ? takṣakaḥ sarpaḥ /~viśeṣyeṇa iti kim ? lohitastakṣakaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 5 2, 2, 11| pratiṣiddhāyāṃ viśeṣaṇaṃ viśeṣyeṇa bahulam (*2,1.57) iti bhavaty 6 5, 4, 87| saṅkhyātarātraḥ /~viśeṣaṇaṃ viśeṣyeṇa iti samāsaḥ /~evaṃ puṇyā 7 6, 2, 22| vartate, tatra viśeṣaṇaṃ viśeṣyeṇa iti samāsaḥ, mayūravyaṃsakādirvā