Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
visesyante 1
visesyasya 2
visesyate 17
visesyena 7
visesyeta 1
visesyete 2
visevate 1
Frequency    [«  »]
7 viditah
7 visala
7 visayam
7 visesyena
7 vivaksyate
7 vrata
7 vrrksasya
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

visesyena

  Ps, chap., par.
1 2, 1, 53| samāsa iṣyate /~viśeṣaṇaṃ viśeṣyeṇa bahulam (*2,1.57) iti paranipāte 2 2, 1, 56| śabdaḥ prayujyate /~viśeṣaṇaṃ viśeṣyeṇa bahulam (*2,1.57) iti paranipāte 3 2, 1, 57| viśesanaṃ viśeṣyeṇa bahulam || PS_2,1.57 ||~ _____ 4 2, 1, 57| kim ? takṣakaḥ sarpaḥ /~viśeṣyeṇa iti kim ? lohitastakṣakaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 5 2, 2, 11| pratiṣiddhāyāṃ viśeṣaṇaṃ viśeṣyeṇa bahulam (*2,1.57) iti bhavaty 6 5, 4, 87| saṅkhyātarātraḥ /~viśeṣaṇaṃ viśeṣyeṇa iti samāsaḥ /~evaṃ puṇyā 7 6, 2, 22| vartate, tatra viśeṣaṇaṃ viśeṣyeṇa iti samāsaḥ, mayūravyaṃsakādirvā


IntraText® (V89) Copyright 1996-2007 EuloTech SRL