Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] visayabhyam 1 visayad 1 visayah 20 visayam 7 visayamanye 1 visayani 1 visayanirdesah 1 | Frequency [« »] 7 vidhis 7 viditah 7 visala 7 visayam 7 visesyena 7 vivaksyate 7 vrata | Jayaditya & Vamana Kasikavrtti IntraText - Concordances visayam |
Ps, chap., par.
1 1, 3, 47 | vadate /~gehe vadate /~tad-viṣayam utsāham āviṣkaroti ity arthaḥ /~ 2 1, 3, 89 | ucyate /~yat kartrabhiprāya-viṣayam ātmanepadaṃ tad-avasthitam 3 3, 3, 33 | tac cet prathanaṃ śabda-viṣayaṃ na bhavati /~prathanaṃ vistīrṇatā /~ 4 3, 3, 139| matsamīpamāgamiṣyat /~bhaviṣyat kāla-viṣayam etad vacanam /~bhavisyad 5 3, 4, 96 | āta ai (*3,4.95) ity etad viṣayaṃ varjayitvā eta ai bhavati /~ 6 5, 4, 80 | uttarapadārthasya praśaṃsāmāśīr viṣayām ācaśṭe, śvaḥśreyasaṃ te 7 6, 1, 49 | kr̥tavakāśaṃ vacanam evaṃ viṣayaṃ na avagāhate /~sidhyateḥ