Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vidihanikamikasibhyah 1 vidisayah 1 vidita 1 viditah 7 viditavan 1 viditavyah 5 viditavyam 1 | Frequency [« »] 7 venu 7 vidhina 7 vidhis 7 viditah 7 visala 7 visayam 7 visesyena | Jayaditya & Vamana Kasikavrtti IntraText - Concordances viditah |
Ps, chap., par.
1 5, 1, 43| añau pratyayau bhavataḥ viditaḥ ity etasminn arthe /~vidito 2 5, 1, 43| ity arthaḥ /~sarvabhūmau viditaḥ sārvabhaumaḥ /~pārthivaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 5, 1, 44| iti saptamīsamarthābhyām viditaḥ ity etasmin viṣaye ṭhañ 4 5, 1, 44| pratyayo bhavati /~loke viditaḥ laukikaḥ /~sārvalaukikaḥ /~ 5 7, 2, 11| tīrṇavān /~śryukaḥ iti kim ? viditaḥ /~kiti iti kim ? śrayitā /~ 6 7, 2, 16| pratiṣedho na bhavati /~viditaḥ /~viditavān //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 7, 3, 20| ṭhañ /~sarvaloka - tatra viditaḥ sārvalaukikaḥ /~sarvapuruṣasya