Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vidhih 38 vidhim 10 vidhin 9 vidhina 7 vidhinivarana 1 vidhipraisayoh 1 vidhipratisedhayoh 1 | Frequency [« »] 7 vatsyayanah 7 vedih 7 venu 7 vidhina 7 vidhis 7 viditah 7 visala | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vidhina |
Ps, chap., par.
1 1, 3, 36 | ācāryakriyā -- māṇavakam īdr̥śena vidhinā ātma-samīpaṃ prāpyati yathā 2 3, 3, 10 | upapadena bādhyeta /~vā 'sarūpa-vidhinā so 'pi bhavisyati ? evaṃ 3 3, 3, 163| loṭā bādyante /~vāsarūpa-vidhinā bhavisyanti ? evaṃ tarhi 4 3, 4, 47 | kriyābhede sati vāsarūpa-vidhinā ktvāpi bhavati /~mūlakenopadaśya 5 4, 1, 4 | ābhīrajātivacanaḥ, tatra tadanta-vidhinā ṭāp prāptaḥ pratiṣidhyate /~ 6 4, 4, 98 | hitam (*5,1.5) ity anena vidhinā bhavitavyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 7 7, 3, 48 | kriyate tadā bhavitavyam anena vidhinā /~atra api abhāṣitapuṃskād