Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vede 5 vedena 1 vedhase 1 vedih 7 vedim 1 vedis 1 vedita 2 | Frequency [« »] 7 vatsah 7 vatsyah 7 vatsyayanah 7 vedih 7 venu 7 vidhina 7 vidhis | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vedih |
Ps, chap., par.
1 5, 4, 84| dvistāvā tirstāvā vediḥ || PS_5,4.84 ||~ _____START 2 5, 4, 84| nipātyate /~yāvatī prakr̥tau vediḥ tato dviguṇā vā triguṇā 3 5, 4, 84| idaṃ nipātanam /~dvistāvā vediḥ /~tristāvā vediḥ /~vediḥ 4 5, 4, 84| dvistāvā vediḥ /~tristāvā vediḥ /~vediḥ iti kim ? dvistāvatī, 5 5, 4, 84| vediḥ /~tristāvā vediḥ /~vediḥ iti kim ? dvistāvatī, tristāvatī 6 8, 3, 33| bhavati aci parataḥ /~śaṃvastu vediḥ, śamu astu vediḥ /~tadvasya 7 8, 3, 33| śaṃvastu vediḥ, śamu astu vediḥ /~tadvasya paretaḥ, tadu