Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vator 3 vatsa 12 vatsabharadvajatrisu 1 vatsah 7 vatsajarat 1 vatsakah 1 vatsakam 2 | Frequency [« »] 7 vasanta 7 vasoh 7 vasudeva 7 vatsah 7 vatsyah 7 vatsyayanah 7 vedih | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vatsah |
Ps, chap., par.
1 2, 4, 64| jañ (*4,1.105) - gargāḥ /~vatsāḥ /~añaḥ khalv api, anr̥ṣy- 2 5, 1, 14| chasya apavādaḥ /~ārṣabhyo vatsaḥ /~aupānahyo muñjaḥ /~carmaṇy 3 5, 3, 91| r̥ṣabhataraḥ /~prathamavayā vatsaḥ, tasya tanutvaṃ dvitīyavayaḥprāptiḥ /~ 4 7, 2, 9 | saḥ /~vaditā /~vaditum /~vatsaḥ /~titutratatheṣvagrahādīnām 5 7, 3, 72| utsau /~utsāḥ /~vatsau /~vatsāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 7, 4, 57| kittvapratiṣedho vikalpyate /~mokṣate vatsaḥ svayam eva, mumukṣate vatsaḥ 7 7, 4, 57| vatsaḥ svayam eva, mumukṣate vatsaḥ svayam eva /~akarmakasya