Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vasane 1 vasaniyakam 1 vasannaya 1 vasanta 7 vasantac 1 vasantad 1 vasantadibhyas 1 | Frequency [« »] 7 vamsadibhyah 7 vartamananam 7 vartamanebhyah 7 vasanta 7 vasoh 7 vasudeva 7 vatsah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vasanta |
Ps, chap., par.
1 2, 4, 31| bhūṣaṇa /~ilvasa /~mukula /~vasanta /~taḍāga /~piṭaka /~viṭaṅka /~ 2 4, 2, 63| START JKv_4,2.63:~ vasanta ity evam ādibhyaḥ ṭhak pratyayo 3 4, 2, 63| viṣaye /~aṇo 'pavādaḥ /~vasanta-sahacarito 'yaṃ granthaḥ 4 4, 2, 63| vāsantikaḥ /~vārṣikaḥ /~vasanta /~varṣāśaradam /~hemanta /~ 5 4, 3, 20| 20:~ chandasi ity eva /~vasanta-śabdāc chandasi viṣaye ṭhañ 6 4, 3, 46| START JKv_4,3.46:~ grīṣma-vasanta-śabdābhyām anyatarasyāṃ 7 7, 1, 39| iti sorluki prāpte /~āl - vasantā yajeta /~vasante iti prāpte /~