Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] udattatvam 19 udattatve 5 udattatvena 1 udattau 7 udattav 1 udattavacanam 1 udattavatah 1 | Frequency [« »] 7 ubhe 7 udattad 7 udattasvaritayor 7 udattau 7 udattayano 7 upadesah 7 upadhayas | Jayaditya & Vamana Kasikavrtti IntraText - Concordances udattau |
Ps, chap., par.
1 1, 2, 37 | vidhīyate /~tena dvāvapy-udāttau bhavataḥ /~ [#41]~śeṣaman- 2 1, 2, 37 | t advadeva svaraḥ /~dvāv udāttau śeṣam anudāttam /~kauśikabrahmaṇa 3 1, 2, 37 | udāttaṃ tatra pūrvavad dvāv udāttau śeṣam anudāttam /~evam gautama- 4 1, 2, 37 | gautama-bruvāṇa iti dvāv udāttau śeṣam anudāttām /~śvaḥ sutyāmāgaccha 5 1, 2, 37 | vartate /~agaccha iti dva-udāttau /~antyo 'nudattaḥ /~maghavan 6 6, 2, 141| br̥haspatiśabde vanaspatyāditvāt dvāv udāttau, tena indrābr̥haspatī ity 7 7, 2, 10 | nyavikaraṇanivr̥ttyarthaḥ /~vettivindatī udāttau eva /~veditā vidyānām /~