Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ubhayedyur 1
ubhayesam 7
ubhayo 1
ubhayoh 7
ubhayor 5
ubhayoradyauttatvam 1
ubhayotkarsarthah 1
Frequency    [«  »]
7 tyap
7 ubhavimau
7 ubhayesam
7 ubhayoh
7 ubhe
7 udattad
7 udattasvaritayor
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

ubhayoh

  Ps, chap., par.
1 1, 1, 9 | hotl̥kāraḥ /~hotr̥kāraḥ /~ubhayoḥ r̥varṇasya l̥varṇasya ca 2 1, 1, 27 | ubhābhyāṃ hetubhyāṃ vasati, ubhayoḥ hetvoḥ vasati /~ubhaye /~ 3 2, 3, 66 | ubhayaprāptau iti bahuvrīhiḥ /~ubhayoḥ prāptir yasmin kr̥ti, so ' 4 6, 1, 51 | śleṣaṇe iti kryādiḥ /~tayoḥ ubhayoḥ api yakā nirdeśaḥ smaryate /~ 5 6, 4, 133| allopaḥ /~anaḥ /~anaḥ ity ubhayoḥ śeṣaḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 8, 1, 12 | vakṣyamāṇam anyatarasyāṃgrahaṇam ubhayoḥ śeṣo vijāyate /~prakāre 7 8, 4, 21 | upasargasthān nimittād uttarasya ubhayoḥ nakārayoḥ ṇakāra ādeśo bhavati /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL