Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] ubhayedyur 1 ubhayesam 7 ubhayo 1 ubhayoh 7 ubhayor 5 ubhayoradyauttatvam 1 ubhayotkarsarthah 1 | Frequency [« »] 7 tyap 7 ubhavimau 7 ubhayesam 7 ubhayoh 7 ubhe 7 udattad 7 udattasvaritayor | Jayaditya & Vamana Kasikavrtti IntraText - Concordances ubhayoh |
Ps, chap., par.
1 1, 1, 9 | hotl̥kāraḥ /~hotr̥kāraḥ /~ubhayoḥ r̥varṇasya l̥varṇasya ca 2 1, 1, 27 | ubhābhyāṃ hetubhyāṃ vasati, ubhayoḥ hetvoḥ vasati /~ubhaye /~ 3 2, 3, 66 | ubhayaprāptau iti bahuvrīhiḥ /~ubhayoḥ prāptir yasmin kr̥ti, so ' 4 6, 1, 51 | śleṣaṇe iti kryādiḥ /~tayoḥ ubhayoḥ api yakā nirdeśaḥ smaryate /~ 5 6, 4, 133| allopaḥ /~anaḥ /~anaḥ ity ubhayoḥ śeṣaḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 8, 1, 12 | vakṣyamāṇam anyatarasyāṃgrahaṇam ubhayoḥ śeṣo vijāyate /~prakāre 7 8, 4, 21 | upasargasthān nimittād uttarasya ubhayoḥ nakārayoḥ ṇakāra ādeśo bhavati /~