Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] ubhau 5 ubhav 1 ubhavapi 3 ubhavimau 7 ubhavimav 1 ubhavimavadhyau 2 ubhaya 11 | Frequency [« »] 7 tunda 7 tyagah 7 tyap 7 ubhavimau 7 ubhayesam 7 ubhayoh 7 ubhe | Jayaditya & Vamana Kasikavrtti IntraText - Concordances ubhavimau |
Ps, chap., par.
1 5, 3, 60| atiśayena praśasyaḥ śreṣṭhaḥ /~ubhāvimau praśasyau, ayam anayor atiśayena 2 5, 3, 61| atiśayena praśasyaḥ jyeṣṭhaḥ /~ubhāvimau praśasyau, ayam anayor atiśayena 3 5, 3, 62| atiśayena vr̥ddhaḥ jyeṣṭhaḥ /~ubhāvimau vr̥ddhau, ayam anayor atiśayena 4 5, 3, 63| bāḍham adhīte sadhiṣṭhaḥ /~ubhāvimau bāḍham adhīyāte, ayam anayor 5 5, 3, 65| atiśayena sragvī srajiṣṭhaḥ /~ubhāvimau sragviṇau, ayam anayor atiśayena 6 5, 3, 65| atiśayena tvagvān tvaciṣṭhaḥ /~ubhāvimau tvagvantau, ayam anayor 7 8, 1, 12| ḍataraḍatamābhyāmanyatra api hi dr̥śyate /~ubhāvimāu āḍhyau /~kīdr̥śī kīdr̥śi