Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] trrtiyasamartha 2 trrtiyasamarthabhyam 6 trrtiyasamarthac 1 trrtiyasamarthad 7 trrtiyasamarthan 2 trrtiyasamarthat 22 trrtiyasamarthavibhaktih 1 | Frequency [« »] 7 trayah 7 trrtiyadhyayasya 7 trrtiyantam 7 trrtiyasamarthad 7 trrtiyayah 7 tugagamo 7 tulyartha | Jayaditya & Vamana Kasikavrtti IntraText - Concordances trrtiyasamarthad |
Ps, chap., par.
1 4, 2, 1 | nena iti rāgaḥ /~tena iti tr̥tīyāsamarthād rāgaviśeṣa-vācinaḥ śabdād 2 4, 2, 3 | vibhaktiḥ anuvartate /~tena iti tr̥tīyāsamarthād nakṣatraviśeṣa-vācinaḥ śabdād 3 4, 2, 6 | 4,2.6:~ nakṣatradvandvāt tr̥tīyāsamarthād yukte kāle chaḥ pratyayo 4 4, 2, 7 | START JKv_4,2.7:~ tena iti tr̥tīyāsamarthād dr̥ṣṭaṃ sāma ity etasminn 5 4, 2, 8 | JKv_4,2.8:~ kali-śabdāt tr̥tīyāsamarthād dr̥ṣṭaṃ sāma ity etasminn 6 4, 4, 18| ity eva /~kuṭilikā-śabdāt tr̥tīyāsamarthād aṇ pratyayo hbavati harati 7 5, 2, 75| JKv_5,2.75:~ pārśvaśabdāt tr̥tīyāsamarthād anvicchati ity asminn arthe