Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] syavaratha 1 syayateh 2 syayater 2 sye 7 syematuh 1 syemitha 1 syemuh 1 | Frequency [« »] 7 svaravidhau 7 svarita 7 svaritasya 7 sye 7 tadanta 7 tadartha 7 tadvighatasya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sye |
Ps, chap., par.
1 1, 3, 92 | sāmarthye, etebhyo dhatubhyaḥ sye sani ca parato vā parasmaipadaṃ 2 7, 2, 44 | etasmād vikalpāt r̥ddhanoḥ sye (*7,2.70) ity etad bhavati 3 7, 2, 70 | r̥ddhanoḥ sye || PS_7,2.70 ||~ _____START 4 7, 2, 70 | r̥kārāntānāṃ dhātūnāṃ hanteś ca sye iḍāgamo bhavati /~kariṣyati /~ 5 7, 2, 70 | svarater veṭtvāt r̥ddhanoḥ sye ity etad bhavati vipratiṣedhena /~ 6 7, 2, 78 | uttarasya dhve ity etasya, sye ity etasya ca sarvadhātukasya 7 8, 3, 115| mūrdhanyadeśo na bhavati sye sani ca parataḥ /~abhisoṣyati /~