Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] svaritaparah 1 svaritaparasya 1 svaritas 3 svaritasya 7 svaritat 3 svaritatvaccanantaro 1 svaritatvam 6 | Frequency [« »] 7 svange 7 svaravidhau 7 svarita 7 svaritasya 7 sye 7 tadanta 7 tadartha | Jayaditya & Vamana Kasikavrtti IntraText - Concordances svaritasya |
Ps, chap., par.
1 1, 2, 32| anena-ākhyāyate /~tasya svaritasya ādāv ardha-hrasvam udāttam, 2 1, 2, 37| na subrahmaṇyāyāṃ svaritasya tu udāttaḥ || PS_1,2.37 ||~ _____ 3 1, 2, 38| paṭhyate, tatra pūrveṇa svaritasya+udātte prāapte 'nena-anudātto 4 1, 2, 38| vidhīyate /~deva-brahmaṇoḥ svaritasya anudātta ādeśo bhavati /~ 5 8, 2, 4 | ādau udāttayaṇaḥ ity eva svaritasya siddhatvāt /~svaritayaṇvyavadhānam 6 8, 2, 5 | ekādeśaḥ, pararūpe kartavye svaritasya asiddhatvāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 8, 4, 66| pacati /~paṭhati /~asya svaritasya asiddhatvāt anudāttaṃ padam