Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] svangat 6 svangavaci 4 svangavacibhyah 1 svange 7 svangebhyah 1 svangih 1 svangurih 1 | Frequency [« »] 7 sunoti 7 surya 7 suvarnam 7 svange 7 svaravidhau 7 svarita 7 svaritasya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances svange |
Ps, chap., par.
1 3, 4, 54 | svāṅge 'dhruve || PS_3,4.54 ||~ _____ 2 3, 4, 55 | START JKv_3,4.55:~ svāṅge, dvitīyāyām ity eva /~parikliśyamāne 3 3, 4, 61 | svāṅge tas-pratyaye kr̥bhvoḥ || 4 3, 4, 61 | bhūtvā, pr̥ṣṭhatobhāvam /~svāṅge iti kim ? sarvataḥ kr̥tvā 5 5, 4, 159| nāḍī-tantryoḥ svāṅge || PS_5,4.159 ||~ _____ 6 5, 4, 159| START JKv_5,4.159:~ svāṅge yau nāḍīt-antrī-śabdau tadantād 7 5, 4, 159| dhamanīvacanas tantrīśabaḥ /~svāṅge iti kim ? bahunāḍīkaḥ stambhaḥ /~