Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] siñcet 1 sindhavah 1 sindhi 2 sindhu 7 sindhuh 1 sindhukah 1 sindhumitra 1 | Frequency [« »] 7 sesam 7 siddhatvam 7 siksa 7 sindhu 7 slu 7 sluh 7 sodha | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sindhu |
Ps, chap., par.
1 4, 2, 133| grahanam uttarārtham /~kaccha /~sindhu /~varṇu /~gandhāra /~madhumat /~ 2 4, 3, 32 | START JKv_4,3.32:~ sindhu-śabdād apakara-śabdāc ca 3 4, 3, 32 | 25) ity etasmin viṣaye /~sindhu-śabdaḥ kacchādiḥ, tato ' 4 4, 3, 93 | sindhu-takṣaśilā-ādibhyo 'ṇ-añau || 5 4, 3, 93 | saindhavaḥ /~vārṇavaḥ /~ [#420]~ sindhu /~varṇu /~gandhāra /~madhumat /~ 6 4, 3, 93 | tu kacchādiṣu paṭhyante sindhu-varṇu-prabhr̥tayaḥ, tebhyas 7 7, 3, 19 | JKv_7,3.19:~ hr̥d bhaga sindhu ity evam anto 'ṅge pūrvapadasya