Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] siddhasthañ 1 siddhata 1 siddhatvad 3 siddhatvam 7 siddhatvamasrayad 1 siddhatvan 1 siddhatvat 17 | Frequency [« »] 7 satrrsanacau 7 sayitah 7 sesam 7 siddhatvam 7 siksa 7 sindhu 7 slu | Jayaditya & Vamana Kasikavrtti IntraText - Concordances siddhatvam |
Ps, chap., par.
1 6, 3, 124| tathāpi cartvasyāśrayāt siddhatvam iti takārādir bhavati /~ 2 6, 4, 63 | yaṇādeśe kartavye tasya siddhatvaṃ na bhavati /~aci iti kim ? 3 8, 2, 3 | kartavye mubhāvasya yat siddhatvaṃ tadarthāt saṅgr̥hītam /~ 4 8, 2, 3 | 5) ity udāttaḥ /~tasya ? siddhatvaṃ vaktavyam /~āntaryataḥ ayādeśaḥ 5 8, 2, 4 | svaritayaṇ bhavati ? āśrayāt siddhatvaṃ bhaviṣyati /~ [#909]~ yadi 6 8, 2, 4 | ity etasya api āśrayāt siddhatvaṃ prāpnoti, tataś ca dadhyaśā 7 8, 2, 108| athāpi kathañcit tayoḥ siddhatvaṃ syāt, evam api svarṇadīrghatvanivr̥ttyarthaṃ